सन्‍तकुमार उवाच

शस्तानि घोरदानानि महादानानि नित्यश:।

पात्रेभ्यस्तु प्रदेयानि आत्मानं तारयन्‍ति च॥१॥

Santakumāra uvāca

śastāni ghoradānāni mahādānāni nityaśaḥ |

pātrebhyastu pradeyāni ātmānam tārayanti ca॥१॥

Sanatkumara řekl:“Všechny velké dobré činy, které byly dosud popsány,

by měly být denně nabízeny potřebným a pouze tak jsou prospěšné i pro dárce"

 

हिरण्यदानं गोदानं भूमिदानं द्विजोत्तम।

गृह्णन्‍तो वै पवित्राणि तारयन्‍ति स्वमेव तम्॥२॥

Hiraṇyadānam godānam bhūmidānam dvijottama |

gṛhṇanto vai pavitrāṇi tārayanti svameva tam॥२॥

Ó vznešený Bráhmane, dar zlata, dar krávy, dar země,

je-li přijat šťastným člověkem, má za následek vykoupení dárce.

 

सुवर्णदानं गोदानं पृथिवीदानमेव च।

एतानि श्रेष्ठदानानि कृत्वा पापै: प्रमुच्यते॥३॥

Suvarṇadānam godānam pṛthivīdānameva ca.

etāni śreṣṭhadānāni kṛtvā pāpaiḥ pramucyate॥३॥

Darováním zlata a krávy se člověk

osvobozuje od všech hříchů.